Читаем Йога-сутры полностью

(3) udana-jayaj jala-panka-kantakadishvasanga utkrantisth cha (146)

(3) samana-jayaj jvalanam (147)

(3) shrotrakashayoh sanbandha-sanyamad divyam shrotram (148)

(3) kayakashayoh sanbandha-sanyamat laghu-tula-samapattesth chakashagamanam (149)

(3) bahir akalpita vrittir maha-videha tatah prakashavarana-kshayah (150)

(3) sthula-svarupa-sukshmanvayarthavattva-sanyamad bhuta-jayah (151)

(3) tato'nimadi-pradurbhavah kaya-sanpat tad-dharmanabhighatash cha (152)

(3) rupa-lavanya-bala-vajra-sanhananatvani kaya-sanpat (153)

(3) grahana-svarupasmitanvayarthavattva-sanyamad indriya-jayah (154)

(3) tato manojavitam vikarana-bhavah pradhana-jayash cha (155)

(3) sattva-purushanyata-khyati-matrasya sarvabhavadhishthatritvam sarvajnatritvam cha (156)

(3) tad-vairagyad api dosha-bija-kshaye kaivalyam (157)

(3) sthany-upanimantrane sangha-smayakaranam punar anishta-prasangat (158)

(3) kshana-tat-kramayoh sanyamad vivekajam jnanam (159)

(3) jati-lakshana-deshair anyatanavachchedat tulyayos tatah pratipattih (160)

(3) tarakam sarva-vishayam sarvatha-vishayam akramam cheti vivekajam jnanam (161)

(3) sattva-purushayoh shuddhi-samye kaivalyam (162)

<p><strong>IV. KAIVALYA PADA</strong></p>

(4) janmaushadhi-mantra-tapah-samadhijah siddhayah (163)

(4) jaty-antara-parinamah prakrity-apurat (164)

(4) nimittam aprayojakam prakritinam varanabhedas tu tatah kshetrikavat (165)

(4) nirmana-chittany asmita-matrat (166)

(4) pravritti-bhede prayojakam chittam ekam anekesham (167)

(4) tatra dhyanajam anashayam (168)

(4) karmashuklakrishnam yoginas trividham itaresham (169)

(4) tatas tad-vipakanugunanam evabhivyaktir vasananam (170)

(4) jati-desha-kala-vyavahitanam apy anantaryam smriti-sanskarayor ekarupatvat (171)

(4) tasam anaditvam chashisho nityatvat (172)

(4) hetu-phalashrayalambanaih sangrihitatvad esham abhave tad-abhavah (173)

(4) atitanagatam svarupato'sty adhva-bhedad dharmanam (174)

(4) te vyakta-sukshmah gunatmanah (175)

(4) parinamaikatvad vastu-tattvam (176)

(4) vastu-samye chitta-bhedat tayor vibhaktah panthah (177)

(4) na chaika-chitta-tantram vastu tad-apramanakam tada kim syat (178)

(4) tad-uparagapekshitvach chittasya vastu jnatajnatam (179)

(4) sada jnatasth chitta-vrittayas tat-prabhoh purushasyaparinamitvat (180)

(4) na tat svabhasam drishyatvat (181)

(4) eka-samaye chobhayanavadharanam (182)

(4) chittantara-drishye buddhi-buddher atiprasangah smriti-sanskarah cha (183)

(4) chiter apratisankramayas tad-akarapattau svabuddhi-sanvedanam (184)

(4) drashtri-drishyoparaktam chittam sarvartham (185)

(4) tad asankhyeya-vasanabhish chitram api parartham sanhatya-karitvat (186)

(4) vishesha-darshina atma-bhava-bhavana-vinivrittih (187)

(4) tada hi viveka-nimnam kaivalya-pragbharam chittam (188)

(4) tach-chidreshu pratyayantarani sanskarebhyah (189)

(4) hanam esham kleshavad uktam (190)

(4) prasankhyane'py akusidasya sarvatha viveka-khyater dharma-meghah samadhih (19l)

(4) tatah klesha-karma-nivrittih (192)

(4) tada sarvavarana-malapetasya jnanasyanantyaj jneyam alpam (193)

(4) tatah kritarthanam parinama-krama-samaptir gunanam (194)

(4) kshana-pratiyogi parinamaparanta-nirgrahyah kramah (195)

(4) purushartha-shunyanam gunanam pratiprasavah kaivalyam svarupa-pratishtha va chiti-shakter iti (196)

Похожие книги

Книги не найдены